Sri Brahma-samhitä -11

Posted in Labels:























Sri Brahma Samhita
FIFTH CHAPTER




 



टीका TRANSLATION
To further fortify the resolve of Brahmäjé in the practice of
शुद्ध-भक्ति, श्री भगवान् said, “O Brahmä, engage in My service
with unflinching faith. Others who desire sense gratification
or liberation should also think exclusively of Me and nothing else
while carrying out their respective duties. In this way everyone
may worship Me, the Supreme Personality, through unalloyed
bhakti-yoga.”
This has also been stated in Çrémad-Bhägavatam (2.3.10):
अकामः सर्व-कामो वा
मोक्ष-काम उदार-धीः
तीव्रेण भक्ति-योगेन
यजेत पुरुषं परम्
Those who are desireless, those who have all desires, those who
desire liberation and those who desire unalloyed devotion should
all simply worship Me, the Supreme Enjoyer, Çré Kåñëa, through
the performance of unadulterated bhakti-yoga.
तात्पर्य
Çuddha-bhakti is the only transcendental occupation for the
living entities, and is therefore called the eternal constitutional
verse 61
3 1 7
occupation of the living entity (jaiva-dharma). All other constitutional
activities apart from this are engagements arising from
the influence of material designations. There are many types of
such materially designated occupations current in the world,
such as the dharma of knowledge of Brahman aimed at attaining
impersonal liberation; yoga-dharma such as the eightfold
yoga process aimed at oneness with Brahman; the dharma of
mundane piety to acquire bodily sense pleasure; the dharma of
jïäna-yoga as a mixture of fruitive activity with the cultivation of
intellectual knowledge; and the dharma of dry renunciation.
Here Bhagavän is saying, “Reject all these superficial dharmas
and engage in My service by taking shelter of bhakti-dharma,
which is based on transcendental faith. Exclusive faith in Me is
called viçväsa. When that conviction gradually matures, it
assumes the form of steadiness (niñöhä), taste (ruci), attachment
(äsakti) and ecstatic transcendental emotion (bhäva). The
degree of one’s attainment of spiritual perfection depends on the
extent to which faith matures or becomes intensified.”
One might raise the question: how will a person protect his
body and maintain his life if he always remains absorbed in the
constant endeavor for perfection in bhakti? Death is inevitable
when activities for physical preservation and maintenance are
arrested, and how will it be possible to endeavor for perfection
in bhakti when one has died? To dispel this doubt, Bhagavän is
saying, “If human beings maintain their lives and protect their
bodies with the sole intention of attaining Me, the reactive quality
of the activities they perform is eliminated, and these activities
become acts of devotion. The survival and sustenance of the
human being is accomplished through three types of activity,
namely, bodily, mental and social. Bodily activities include
eating, drinking, sitting, walking, reclining, dressing and activities
for purifying oneself, such as bathing. Mental activities
श्री BRAHMA-संहिता
3 1 8
include thinking, remembering, concentrating, realizing and
feeling happiness and distress. There are many types of social
activities such as marriage, mutual obligations between the king
and his subjects, fraternity, assemblies for performing sacrifice,
activities related to one’s home and temple, fulfilling desires by
constructing hospitals and digging wells for public welfare,
maintaining family members, receiving guests, observing customs
and honoring others according to their social status. When
all these activities are performed for the sake of one’s own enjoyment,
they can be called karma-käëòa. When one attempts to
accumulate knowledge through the performance of these activities,
they can be called karma-yoga or jïäna-yoga. But when all
such activities are favorable to sädhana-bhakti, they are called
the indirect application of bhakti (gauëa-bhakti-yoga).
“Only activities that are purely based on service to Me may be
called the direct application of devotion. According to the circumstances,
one may sometimes engage in the activities of direct
devotion, and at other times, one may be engaged in indirect
bhakti while meeting worldly obligations. In either case, every
activity is effectively a meditation upon Me. In such a condition,
one does not become indifferent to Me, even while being
engaged in activities.” In this method, although work is performed,
one remains internally fixed. Çré Içopaniñad (1) states:
ईशावास्यम् इदं सर्वं
यत् किञ्चिज् जगत्यां जगत्
तेन त्यक्तेन भुञ्जीथा
मा गृधः कस्य स्विद् धनम्
Our revered commentator has stated, tena éça-tyaktena
visåñtena. The essential purport is that whatever one receives
should be accepted with the understanding, “By good fortune I
have attained this mercy personally given by Bhagavän.” If one
accepts everything in this way, the reactive quality of karma is
verse 61
3 1 9
eliminated and the activity takes on the quality of devotion.
Therefore, the verse beginning with éçäväsya conveys the
following sense:
कुर्वन्न् एवेह कर्माणि
जिजीविषेच् छतं समाः
एवं त्वयि नान्यथेतो ऽस्ति
na karma lipyate nare
श्री ईशोपनिषद् (2)
By observing this method, a human being may work throughout a
life extending over thousands of years, without being tainted by
karma.
The jïänés interpret both of these mantras as advocating the
renunciation of the fruits of work. However, the devotees interpret
them to mean that one can attain the mercy of Bhagavän by
completely offering everything unto Him. Bhagavän is saying,
“Perform your worldly duties along with meditating upon Me
and worshiping Me on the path of formal deity worship.”
Within Brahmä’s heart there is a desire to create. If Brahmä
considers the task of creation to be Bhagavän’s order, and carries
it out while meditating upon Him, then, because he is surrendered
to Bhagavän, this may be included within bhakti as a secondary
function favorable to the nourishment of devotion. Thus
it was appropriate for Bhagavän to instruct Brahmä in this way,
although this type of instruction is not required for a living entity
who has attained bhäva, because he is naturally detached from
any subject other than Çré Kåñëa.
श्री BRAHMA-संहिता
3 2 0
Verse 62
vga fg fo'oL; pjkpjL;
chta izèkkua izÏfr% iqeka'p A
e;kfgra rst bna foHkf"kZ
foèks foèksfg RoeFkks txfUr ûˆ„û
अहं हि विश्वस्य चराचरस्य
बीजं प्रधानं प्रकृतिः पुमांश् च
मयाहितं तेज इदं विभर्षि
vidhe vidhehi tvam atho jaganti
इति श्री ब्रह्म-संहितायां भगवत्-सिद्धान्त-सङ्ग्रहे
मूल-सूत्राख्यः पञ्चमो ऽध्यायः
अन्वय
अहम् – I; हि – अलोने; बीजम् – (am) the seed; viçvasya – of this universe;
cara-acarasya – of moving and non-moving beings; pradhänam – the
unmanifest aggregate of material elements; prakåtiù – the external
potency (which is unmanifest to the conditioned souls) consisting of the
three binding qualities; ca – and; pumän – the Supreme Person (overseer
of everything); idam – this; tejaù – spiritual power; vibharñi – you
hold; ähitam – is endowed; mayä – by Me; vidhe – O Creator (Brahmä);
atho – now; vidhehi – (through that power) furnish all necessities;
jaganti – for the worlds.
TRANSLATION
O Brahmä, listen to Me. I alone am the seed and the
root principle of this universe of moving and non-moving
entities. Only I am the unmanifest aggregate of the
material elements. Only I am the predominated (prakåti)
3 2 1
as well as the predominator (puruña). The brahminical
power that is concealed within you has been given by Me.
Therefore, employ this power in creating the universe of
animate and inanimate entities.
टीका TRANSLATION
In this verse beginning ahaà hi, Bhagavän tells Çré Brahmä with
sound logic, “Thus your desire to create will also be successful.
Only I am the seed of the unmanifest aggregate of material
elements, the embodiment of the highest cause of all causes, the
full and complete Brahman, and the complete truth, or Svayam
Bhagavän. I am the external energy (prakåti), which is composed
of three material modes, and which is called unmanifest. I am
also the Supreme Male who glances upon that energy. What
more can I say? You are also employing the potency that was
bestowed by Me. Therefore, O Brahmä, create the whole universe
of mobile and stationary beings by that potency.”
It is mentioned in Brahma-saàhitä and other scriptures that
the text of Brahma-saàhitä comprises one hundred chapters.
This fifth chapter is the essential purport of Brahma-saàhitä,
also called Çré Kåñëopaniñad, compiled by Brahmäjé, because it is
the collected essence of the entire text of one hundred chapters.
Although many different interpretations and meanings can be
given, we have defined the pure interpretation and significance,
along with the philosophical analysis according to the eternally
established conclusions received through the genuine succession
of realized spiritual preceptors. Intelligent and learned readers
will make a meticulous study of this text with implicit faith. Just
as the eternal Supreme Personality is the ultimate refuge,
similarly that Çré Rüpa Gosvämipäda, whose elder brother is Çré
Sanätana Gosvämipäda and whose younger brother is Çré
Vallabha, is my exclusive shelter.
श्री BRAHMA-संहिता
3 2 2
Thus ends the translation of Çré Jéva Gosvämipäda’s commentary
on Çré Brahma-saàhitä.
तात्पर्य
According to some opinions, the superlative principle of truth is
the formless, undifferentiated Brahman, which is devoid of qualities.
Those who adhere to this conception think as follows: “It is
only due to bewilderment that the impersonal substance known
as Brahman appears to have attributes. Otherwise, when the illusory
nature is divided, it is called material existence (saàsära),
and in the undivided state it is called Brahman. Alternatively,
Brahman is the object and the material world is its reflection.”
Another idea is, “Everything is simply the jéva’s illusion. It is only
in the jéva’s deluded condition that the mistaken conception of
the jéva and the material world is present in the impersonal
Brahman.” Some say, “By nature éçvara is one entity, the jéva is
another and the universe of five gross elements is another tattva.
They all exist with eternal and separate independence.” Others
support the following theory: if éçvara can be compared to a
noun, then the jéva and the universe can be compared to its
adjectives. Thus the noun of the Absolute Truth, being qualified
by the adjectives of jéva and jagat, is the embodiment of qualified
monism (viçiñöädvaita), and that specifically non-dual
Brahman is the Supreme Truth. Some philosophers are of the
opinion that the Supreme Truth appears sometimes in oneness
and sometimes in duality by the influence of inconceivable
potency. Some conclude that the monistic conception of a truth
without potency is meaningless and illogical: “Thus, Brahman is
the eternally pure, non-dual principle, replete with pure
potency.”
All such philosophies have come into being on the basis of
statements from the Vedas with support from the Vedänta-sütra.
verse 62
3 2 3
Although they do not represent the genuine all-encompassing
conclusion of the Vedas, they certainly contain some contextual
aspects of the Vedic truth of qualified monism (viçiñöädvaita).
Philosophies such as säìkhya, pätaïjala, nyäya and vaiçeñika
are contrary to the Vedas, and the pürva-mémäàsa philosophy
conforms to the section of the Vedas that deals with the dharma
of mundane piety.
Not to mention such philosophies which only externally take
Vedänta as their basis, the philosophies of monism (advaita),
qualified monism (viçiñöädvaita), dualism-with-non-dualism
(dvaitädvaita), purified non-dualism (çuddhädvaita) and pure
dualism (çuddha-dvaita) outlined previously have come into
being on the basis of Vedänta.
“O Brahmä, leave behind those statements of the Vedas that
are relevant to a particular context, or that are not universally
applicable. You and your pure sampradäya should accept that
complete philosophical conclusion that is consistent with the
entirety of the Vedas, namely the highest principle of inconceivable
difference and non-difference (acintya-bhedäbheda). By
doing so, you will be able to become a çuddha-bhakta. The
essential significance of this statement is that the animate world
is composed of jévas, and the inanimate world is composed of
matter. My superior potency has manifested the jévas from the
marginal potency, and My inferior potency has manifested the
inert material world. I am the seed of everything. In other words,
My desire potency, which is part of the predominated potency
and which is non-different from Me, regulates everything. The
transformations of the predominated potencies have become the
unmanifest aggregate of the material energy (pradhäna), the
predominated potency (prakåti) and puruña. Although manifest
as the potency of pradhäna, prakåti and puruña, I am also eternally
separate from them as the possessor and controller of the
श्री BRAHMA-संहिता
3 2 4
potency. In this way, the principle of simultaneous difference
and non-difference is manifested in its fullest and most complete
sense by the influence of My inconceivable potency. The statements
of the Vedas descending in the succession of realized spiritual
preceptors are called ämnäya. Therefore, may the ämnäya
teaching of the preceptorial succession in your sampradäya be
concerned exclusively with the attainment of kåñëa-prema
through that pure bhakti-yoga that is complete with knowledge
of the mutual relationship between jéva, matter and Kåñëa, on the
basis of the philosophy of inconceivable distinction with nondistinction
(acintya-bhedäbheda-tattva). In this way, let the
followers of your Çré Brahma sampradäya also adopt this conception
of çuddha-bhakti and bring auspiciousness to the
world.”
जीवाभय-प्रदा वृत्तिर्
जीवाशय-प्रकाशिनी
कृता भक्तिविनोदेन
सुरभी-कुञ्ज-वासिना
This Prakäçikä-våtti, which reveals the intention of Çré Jéva
Gosvämé and bestows fearlessness upon the jévas, has been published
by श्री सच्चिदानन्द भक्तिविनोद ठाकुर, a resident of
सुरभी-कुञ्ज.
Thus ends the Gaudéya commentary entitled Prakäçiné on
the original sütras of the fifth chapter of the collected theistic
conclusions that comprise Çré Brahma-saàhitä.
verse 62
3 2 5

Çréla Jéva Gosvämé’s Sanskrit
Commentary
VERSE 1 टीका
श्री श्री राधा-कृष्णाभ्यां नमः
श्री कृष्ण-रूप-महिमा
मम चित्ते महीयताम्
यस्य प्रसादाद् व्याकर्तुम्
इच्छामि ब्रह्म-संहिताम्
दुर्योजनापि युक्तार्था
सुविचाराद् ऋषि-स्मृतिः
विचारे तु ममात्र स्याद्
ऋषिणां स ऋषिर् गतिः
यद्यप्य् अध्याय-शत-युक्
संहिता सा तथाप्य् असौ
अध्यायः सूत्र-रूपत्वात्
तस्याः सर्वाङ्गतां गतः
श्रीमद्-भागवताद्येषु
दृष्टं यन् मृष्ट-बुद्धिभिः
तद् एवात्र परामृष्टं
ततो हृष्टं मनो मम
यद् यच् छ्री-कृष्ण-सन्दर्भे
विस्तराद् विनिरूपितम्
अत्र तत् पुनर् आमृश्य
व्याख्यातुं स्पृश्यते मया
अथ श्री-भागवते यद् उक्तम् – “एते चांश-कलाः पुंसः कृष्णस् तु
भगवान् स्वयम्” इति, तद् एव तावत् प्रथमम् आह – ईश्वर इति. अत्र
‘कृष्ण’ इत्य् एव विशेष्यं तन् नाम एव – ‘कृष्णावतारोत्सव’ इत्य् आदौ
श्री-शुकादि-महाजन-प्रसिद्ध्या, “कृष्णाय वासुदेवाय देवकी-
3 2 7
नन्दनाय” इत्य् आदि सामोपनिषदि च प्रथम-प्रतीतत्वेन, तन्
नाम वर्णाविर्भाव-कृता गर्गेण प्रथमम् उद्दिष्टत्वेन, तथा
च मन्त्रम् अधिकृत्य ‘पयसा कुम्भं पूरयति’ इति न्यायेन
तत्राग्रतः पठितत्वेन, मूल-रूपत्वात्. तद् उक्तं प्रभास-खण्डे
पद्म-पुराणे च श्री नारद-कुशध्वज-संवादे श्री भगवद्
उक्तौ – “नाम्नां मुख्यतमं नाम कृष्णाख्यं मे परन्तप”
इति. अतएव ब्रह्माण्ड-पुराणोक्त-कृष्णाष्टोत्तर-शतनाम-स्तोत्रे –
“सहस्र-नाम्नां पुण्यानां त्रिर् आवृत्त्या तु यत् फलम्. एकावृत्त्य तु
कृष्णस्य नामैकं तत् प्रयच्छति.” इत्य् अत्र श्री-कृष्णस्येत्य् एवोक्तम्.
यत् त्व् अग्रे ‘गोविन्द’ नाम्ना स्तोष्यते, तत् खलु कृष्णत्वे ऽपि तस्य
गवेन्द्रत्व-वैशिष्ट्य-दर्शनार्थम् एव. तद् एवं रूढि-बलेन,
प्राधान्यात् तस्यैव ‘ईश्वरः’ इत्य् आदीनि विशेषणानि. अथ गुणद्वारापि
तद् दृश्यते; यथाह गर्गः – “आसन् वर्णास् त्रयो ह्य् अस्य
गृह्णतो ऽनुयुगं तनुः. शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां
गतः. बहूनि सन्ति नामानि रूपाणि च सुतस्य ते. गुणकर्मानुरूपाणि
तान्य् अहं वेद नो जनाः.” – ‘अस्य’ कृष्णत्वेन
दृश्यमानस्य ‘प्रतियुगं’ नाना ‘तनुः’ अवतारान् ‘गृह्णतः’
प्रकाशयतः शुक्लादयो ‘वर्णास् त्रयः’ ‘आसन्’ प्रकाशम् अवापुः;
सत्यादौ शुक्लादिर् अवतार ‘इदानीं’ सक्षाद् अस्यावतार-समये
‘कृष्णतां गतः’ एतस्मिन्न् एवान्तर्भूतः. अतएव कृष्णे कर्तृत्वात्
सर्वोत्कर्षकत्वात् कृष्णेति मुख्यं नाम; तस्माद् अस्यैव तानि
रूपाणीत्य् आह – बहूनीति. तद् एवं गुण-द्वारा तन् नाम्नि
प्राधान्य-सूचकस्य कृष्णस्य तन् नाम्नः प्राधन्ये लब्धे “कृषिर्
भू-वाचकः शब्दो णश् च निर्वृति-वाचकः. तयोर् ऐक्यं परं
ब्रह्म कृष्ण इत्य् अभिधीयते.” इति योग-वृत्तित्वे ऽपि तस्य तदृशत्वं
लभ्यते. न चेदं पद्यमन्य् अपरम्. तद् उपासना-तन्त्रगौतमीय-
तन्त्रे ऽष्टादशाक्षर-मन्त्र-व्याख्यायां तद् एतत् तुल्यं
पद्यं दृश्यते – “कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः.
सुख-रूपो भवेद् आत्मा भावानन्दमयस् ततः.” इति. तस्माद् अयम्
अर्थः – ‘भवन्त्य् अस्मात् सर्वे ’र्थाः’ इति भू-धात्व्-अर्थ उच्यते
भाव-शब्दवत्. स चात्र कर्षतेर् एवार्थः; गौतमीये भू-शब्दस्य
सत्ता-वाचकत्वे ऽपि तद् धात्व्-अर्थः सत्तैवोच्यते. घट-शब्दस्य
प्रतिपाद्यमानत्वेन सह सामानाधिकरण्यासम्भवाद् धेतुमत्
तावद् भेदोपचारः कार्यः. तच् चाकर्षाभिप्रायः. घटत्वं सत्तावाचकम्
इत्य् उक्तेर् घट-सत्तैव गम्यते, न तु पट-सत्ता, न
सामान्य-सत्तेति. अथ ‘निर्वृत्तिः’ आनन्दः; तयोर् ऐक्यं
सामानाधिकरण्येन व्यक्तम्. यत् ‘परं ब्रह्म’ सर्वतो ऽपि
सर्वस्यापि बृंहणं वस्तु तत् बृहत्तमम्. ‘कृष्ण इत्य् अभिधीयते’
ईर्यते इति वा पाठः. किन्तु कृषेर् आकर्ष-मात्रार्थकेन ण-शब्दस्य
च प्रतिपाद्येनानन्देन सह सामानाधिकरण्यासम्भवाद् धेतुहेतुमतोर्
अभेदोपचारः कार्यः. तच् चाकर्ष-प्राचुर्यार्थम् ‘आयुर्
घृतम्’ इतिवत्. पर-ब्रह्म-शब्दस्य तत् तद् अर्थश् च – “बृहत्त्वाद्
बृंहणत्वाच् च यद् ब्रह्म परमं विदुः” इति विष्णुश्री
BRAHMA-संहिता
3 2 8
पुराणात्;“अथ कस्माद् उच्यते ब्रह्म बृंहति बृंहयति” इति श्रुतेश्
च. एवम् एवोक्तं बृहद्-गौतमीये – “कृषि-शब्दो हि सत्तार्थो णश्
चानन्द-स्वरूपकः. सत्ता-स्वानन्दयोर् योगात् तत् परं ब्रह्म
चोच्यते.” इति. अद्वय-ब्रह्मवादिभिर् अपि सत्तानन्दयोर् ऐक्यं
तथा मन्तव्यम्. शाब्दिकैर् भिन्नाभिधेयत्वेन प्रतीतेः सत्ताशब्देन
चात्र सर्वेषां सतां प्रवृत्ति-हेतुर् यत् परमं सत् तद्
एवोच्यते – “सद् एव सौम्येदम् अग्र आसीत्” इति श्रुतेः.
अभिन्नाभिधेयत्वे ‘वृक्षः तरुः’ इतिवद् विशेषेण विशेष्यत्वायोगाद्
एकस्य वैयर्थ्याच् च. गौतमीय-पद्यं चैवं व्यख्येयं –
पूर्वार्धे सर्वाकर्षण-शक्ति-विशिष्ट आनन्दात्मा कृष्ण इत्य् अर्थः;
तद् उत्तरार्धे यस्माद् एवं सर्वाकर्षक-सुख-रूपो ऽसौ तस्माद्
आत्मा जीवश् च तत्र सुख-रूपो भवेत्. तत्र हेतुः – ‘भावः’ प्रेमा,
तन् मयानन्दत्वाद् इति. तद् एवं स्वरूप-गुणाभ्यां परमबृहत्तमः
सर्वाकर्षक आनन्दः कृष्ण-शब्द-वाच्य इति ज्ञेयम्. स
च शब्दः श्री-देवकी-नन्दन एव रूढः. अस्यैव
सर्वानन्दकत्वं वासुदेवोपनिषदि दृष्टं – “देवकी-नन्दनो
निखिलम् आनन्दयेत्” इति. आनन्दो ऽत्राविकारो ऽनन्य-सिद्धः. ततश्
चासौ शब्दो नान्यत्र सङ्क्रमणीयः; यथाह भट्टः –
“लब्धात्मिका सती रुढिर् भवेद् योगापहरिणी. कल्पनीया तु लभते
नात्मानं योग-वाधतः.” इति. पर-ब्रह्मत्वं च भागवते –
“गूढं परं ब्रह्म मनुष्य-लिङ्गम्” इति, “यन् मित्रं
परमानन्दं पूर्णं ब्रह्म सनातनम्” इति च; श्री-विष्णुपुराणे
– “यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति”;
गीतासु – “ब्रह्मणो हि प्रतिष्ठाहम्” इति; तापनीषु च – “यो ऽसौ
परं ब्रह्म गोपालः” इति.
अथ मूलम् अनुसरामः – यस्माद् एतादृक् कृष्ण-शब्द-वाच्यस्
तस्माद् ‘ईश्वरः’ – सर्व-वशयिता. तद् इदम् उपलक्षितं बृहद्गौतमीये
कृष्ण-शब्दस्यैवार्थान्तरेण – “अथवा कर्षयेत् सर्वं
जगत् स्थावर-जङ्गमम्. काल-रूपेण भगवांस् तेनायं
कृष्णोच्यते.” इति; – कलयति नियमयति सर्वम् इति हि ‘काल’-
शब्दार्थः; तथा च तृतीये तम् उद्दिश्योद्धवस्य पूर्ण एव
निर्णयः – “स्वयन्त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्याप्तसमस्त-
कामः. बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोटीडितपाद-
पीठः.” इति; गीतासु – “विष्टभ्याहम् इदं कृत्स्नम् एकांशेन
स्थितो जगत्” इति; तापन्यां च – “एको वशी सर्वगः कृष्ण ईड्यः” इति.
यस्माद् एतादृक् ईश्वरस् तस्मात् ‘परमः’ पराः सर्वोत्कृष्टा मा
लक्ष्मी-रूपाः शक्तयो यस्मिन्; तद् उक्तं श्री भागवते – “रेमे
रमाभिर् निज-काम-संप्लुतः” इति; “नायं श्रीयो ऽङ्ग उ नितान्तरतेः
प्रसादः” इत्यादि; तत्राति शुशुभे ताभिर् भगवान् देवकीसुतः”
इति च; अत्रैवाग्रे वक्ष्यते – “श्रियः कान्ताः कान्तः परमपुरुषः”
इति; तापन्यां च – “कृष्णो वै परमं दैवतम्” इति.
यस्माद् एतादृक् परमस् तस्मात् ‘आदिः’ च; तद् उक्तं श्री-दशमे –
“श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः. आहोपायं तम्
टीका 1
3 2 9
एवाद्य उद्धवो यम् उवाच ह.” इति; टीका च – “आद्यो हरिः श्री-कृष्णः”
इत्य् एषा; एकादशे तु तस्य श्रेष्ठत्वम् आद्यत्वं च युगपद् आह –
“पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतो ऽस्मि” इति. न चैतद्
आदित्वं तद् अवतारापेक्षं, किन्तु ‘अनादिः’ – न विद्यते आदिर् यस्य
तादृशम्; तापन्यां च – “एको वशी सर्वगः कृष्ण ईड्यः” इत्य् उक्त्वाह
– “नित्यो नित्यानाम्” इति. यस्माद् एतादृशतया आदिस् तस्मात् ‘सर्वकारण-
कारणम्’ – सर्वेषां कारणं महत्-स्रष्टा पुरुषस् तस्यापि
कारणम्; तथा च दशमे तं प्रति देवकी-वाक्यं –
“यस्यांशांश-भागेन विश्वोत्पत्ति-लयोदया. भवन्ति किल
विश्वात्मंस् तं त्वाद्याहं गतिं गता.” इति; टीका च – “यस्यांशः
पुरुषस् तस्यांशो माया तस्या अंशा गुणास् तेषां भागेन परमाणुमात्र-
लेशेन विश्वोत्पत्त्य् आदयो भवन्ति; तं त्वा त्वां गतिं
शरणं गतास्मि” इत्य् एषा. तथा च ब्रह्म-स्तुतौ – “नारायणो
’ङ्गं नर-भू-जलायनात्” इति; नराज् जातानि तत्त्वानि नाराणीति विदुर्
बुधः. तस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः.” इत्य्
अनेन लक्षितो नारायणस् तवाङ्गं त्वं पुनरङ्गीत्य् अर्थः. गीतासु
– “विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्” इति. तद् एवं
कृष्ण-शब्दस्य यौगिकार्थो ऽपि साधितः. ये च तच् छब्देन कृषिणाभ्यां
परमानन्द-मात्रं वाचयन्ति, ते ऽपि ईश्वरादि-विशेषणैस्
तत्र स्वाभाविकीं शक्तिं मन्येरन्. तस्मिन् तस्मान् न द्वितीयत्वेन
सर्व-कारणत्वेन च वस्त्व्-अन्तर-शक्त्यारोपायोगात्. तथा च श्रुतिः –
“आनन्दः ब्रह्मेति”, “को ह्य् एवान्यात् कः प्राण्याद् य आकाश आनन्दो
न स्यात्”, “आनन्दाद् धीमानि भूतानि जायन्ते”, “न तस्य कार्यं
करणं च विद्यते न तत् समश् चाभ्यधिकश् च दृश्यते. परास्य
शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च.” इति.
ननु स्व-मते योग-वृत्तौ च सर्वाकर्षकः परमबृहत्तमानन्दः
कृष्ण इत्य् अभिधानाद् अविग्रह एव स इत्य्
अवगम्यते, आनन्दस्य विग्रहान् अवगमात्? सत्यं, किन्त्व् अयं
परमापूर्वः पूर्व-सिद्धानन्द-विग्रह इति. ‘सच्-चिद्-आनन्दविग्रहः’
इति – सच्-चिद्-आनन्द-लक्षणो यो विग्रहस् तद् रूप एवेत्य्
अर्थः; तथा च श्री-दशमे ब्रह्मण-स्तवे – “त्वय्य् एव नित्यसुख-
बोध-तनौ” इति; तापनी-हयशीर्षयोर् अपि – “सच्-चिद्-आनन्दरूपाय
कृष्णायाक्लिष्ट-कारिणे” इति; ब्रह्माण्डे चाष्टोत्तरशत-नामस्तोत्रे
– “नन्द-व्रज-जनानन्दी सच्-चिद्-आनन्द-विग्रहः” इति. एतद्
उक्तं भवति – ‘सत्त्वं’ खल्व् अव्यभिचारित्वम् उच्यते; तद्
रूपत्वं च तस्य श्री-दशमे ब्रह्मादि-वाक्ये – “सत्य-व्रतं सत्यपरं
त्रि-सत्यम्” इत्य् अत्र व्यक्तम्; देवकी-वाक्ये च – “नष्टे लोके
द्विपरार्धावसाने महा-भूतेष्व् आदि-भूतं गतेषु. व्यक्ते
’व्यक्तं काल-वेगेन याते भवान् एकः शिष्यते शेष-संज्ञः.” इति,
मर्त्यो मृत्युर् व्याल-भीतः पलायन् sarväþ लोकान् निर्भयं
नाध्यगच्छत्” इत्यादि; “एको ऽसि प्रथमम्” इत्यादि; ब्रह्मणो वाक्ये
– “तद् इदं ब्रह्माद्वयं शिष्यते” इति; श्री-गीतासु – “ब्रह्मणो हि
प्रतिष्ठाहम्” इति, “यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः.
श्री BRAHMA-संहिता
3 3 0
अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः.” इति; तापन्याम् –
“जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्यो ऽयं यो ऽसौ
सौर्ये तिष्ठति, यो ऽसौ गोषु तिष्ठति, यो ऽसौ गाः पालयति, यो ऽसौ
गोपेषु तिष्ठति” इत्यादि, “गोविन्दान् मृत्युर् बिभेति” इत्यादि चात्र
पूर्वत्र ‘सौर्य’ इति – सौरी यमुना-तद्-अदूर-भव-देशवृन्दावन
इत्यर्थः. अथ ‘चिद्-रूपत्वं’ – स्व-प्रकाशत्वेन परप्रकाशत्वम्;
तच् चोक्तं श्री-दशमे ब्रह्मणा – “एकस् त्वम् आत्मा”
इत्यादौ “स्वयं ज्योतिः” इति, तापन्यां – “यो ब्रह्मणा विदधाति
पूर्वं यो ब्रह्म-विद्यां तस्मै गाः पालयति स्म कृष्णः. तं हि
देवम् आत्म-वृत्ति-प्रकाशं मुमुक्षुर् वै शरणम् अमुं व्रजेत्.”
इति, “न चक्षुषा पश्यति रूपम् अस्य” “यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनुं स्वाम्” इति श्रुत्य्-अन्तरवत्. अथ
‘आनन्द-रूपत्वं’ – सर्वांशेन निरुपाधि-परमप्रेमास्पदत्वम्.
तच् च श्री-दशमे ब्रह्म-स्तवान्ते – “ब्रह्मन्
परोद्भवे कृष्णे” इत्यादि प्रश्नोत्तरयोर् व्यक्तम्. तथा चानुभूतम्
आनकदुन्दुभिना – “विदितो ऽसि भवान् साक्षाद् ईश्वरः प्रकृतेः
परः. केवलानुभवानन्द-स्वरूपः सर्व-बुद्धि-दृक्.” इति; –
“आनन्दं ब्रह्मणो रूपम्” इति श्रुत्य्-अन्तरवत्. तद् एवं सच्-चिदानन्द-
विग्रह-रूपत्वे सिद्धे विग्रह एवात्मा तथात्मैव विग्रह
इति सिद्धम्. ततो जीव-वद् देहित्वं तस्य नेत्यपि सिद्धान्तितम्;
यथोक्तं श्री-शुकेन – “कृष्णम् एनम् अवेहि त्वम् आत्मानम्
अखिलात्मानाम्. जगद्-धिताय सो ऽप्य् अत्र देही वाभाति मायया.” इति;
तथापि तस्य देहि-वल्-लीला कृपा-परवशतयैवेत्य् अर्थः – “माया
दम्भे कृपायां च” इति विश्व-प्रकाशः.
तद् एवम् अस्य तथा तल्-लक्षणं, श्री-कृष्ण-रूपत्वे सिद्धे चोभयलीलाभिनिविष्टत्वेन
क्वचिद् वृष्णीन्द्रत्वं क्वचिद् गोविन्दत्वं च
दृश्यते. यथाह द्वादशे सूतः – “श्री-कृष्ण कृष्ण-सख वृष्ण्य्
ऋषभावनि-ध्रुग् राजन्य-वंश-दहनानपवर्ग-वीर्य. गोविन्द
गोपवनिता-व्रज-भृत्य-गीत-तीर्थ-श्रवः श्रवण-मङ्गल पाहि
भृत्यान्.” इति. तद् एवं स्वाभीष्ट-रूप-लीला-परिकर-विशिष्टतया
गोविन्दत्वम् एव स्वाराध्यत्वेन योजयति – गोविन्द इति.
यथात्रैवाग्रे स्तोष्यते – “चिन्तामणि-प्रकर-सद्मसु-कल्प-वृक्षलक्षावृतेषु”
इत्यादि; श्री-दशमे श्री-गोविन्दाभिषेकारम्भे सुरभिवाक्यं
– “त्वं न इन्द्रो जगत् पते” इति; अभिषेकान्ते “गोविन्द इति
चाभ्यधात्” इत्य् उक्त्वा तत् प्रकरणान्ते श्री-शुक-प्रार्थना – “प्रीयान्
न इन्द्रो गवाम्” इति – ‘गवां’ सर्वाश्रयत्वाद् गवेन्द्रत्वेनैव
सर्वेन्द्रत्व सिद्धेः. न चेदं न्यूनं मन्तव्यम्. तथा हि
गोसूक्तं – “गोभ्यो यज्ञाः प्रवर्तन्ते, गोभ्यो देवाः समुत्थिताः.
गोभिर् वेदाः समुद्गीर्णाः सषडङ्ग-पद-क्रमाः.” इति. अस्तु तावत्
परम-गोलोकाद् अवतीर्णानां तासां गवाम् इन्द्रत्वम् इति, तापनीषु
च ब्रह्मणा तदीयम् एव स्वेनाराधितं प्रकाशितं – “गोविन्दं
सच्-चिद्-आनन्द-विग्रहं सुर-भू-रुह-तलासीनं सततं समरुद्-
गणो ऽहं तोषयामि” इति; तथैव श्री-दशमे – “तद् भूरिटीका
1
3 3 1
भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुले” इत्यादि. तत्र श्री
नन्द-नन्दनत्वेनैव च तल् लब्धम्. तत् प्रार्थना – “नौमीड्य
ते ऽभ्र-वपुषे तडिद्-अम्बराय” इत्यादौ “पशुपाङ्गजाय” इति. तद्
एवं गोविन्दादि-शब्दस्य परमैश्वर्य-मयस्य सार्थकतापि
तेनाभिमता. तथा चोक्तं ईश्वरत्व-परमेश्वरत्वानुवादपूर्वक-
तात्पर्यावसानतया गौतमीय-तन्त्रे श्रीमद्-दशाक्षरमन्त्रार्थ-
कथने – “गोपीति प्रकृतिं विद्याज् जनस् तत्त्वसमूहकः.
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः.
सान्द्रानन्दं परं ज्योतिर् वल्लभेन च कथ्यते. अथवा गोपी
प्रकृतिर् जनस् तद्-अंश-मण्डलम्. अनयोर् वल्लभः प्रोक्तः स्वामी
कृष्णाख्य ईश्वरः. कार्य-काराणयोर् ईशः श्रुतिभिस् तेन गीयते.
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा. नन्द-नन्दन इत्य्
उक्तस् त्रैलोक्यानन्द-वर्धनः. इति. – ‘प्रकृतिम्’ इति मायाख्यां
जगत् कारण-शक्तिम् इत्य् अर्थः; ‘तत्त्व-समूहकः’ महद्-आदिरूपः;
‘अनयोर् आश्रयः’ ‘सान्द्रानन्दं परं ज्योतिः’ ईश्वरो
‘वल्लभ’-शब्देन कथ्यते; ईश्वरत्वे हेतुः – ‘व्याप्त्या’
‘कारणत्वेन’ चेति; ‘प्रकृतिः’ इति स्वरूप-भूता मायातीता
वैकुण्ठादौ प्रकाशमाना महा-लक्ष्म्याख्या शक्तिर् इत्य् अर्थः;
‘अंश-मण्डलं’ सङ्कर्षणादि-त्रयम्; ‘अनेक-जन्म-सिद्धानाम्’
इत्यत्र ‘बहूनि मे व्यतीतानि जन्मानि तव चार्जुन” इति भगवद्गीता-
वचनाद् अनादि-जन्म-परम्परायाम् एव तात्पर्यम्. तद् एवम्
अत्रापि नन्द-नन्दनत्वेनाभिमतम्; श्री गर्गेण च तथोक्तं –
“प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः” इति. युक्तं च तत्; –
आत्मजत्वं हि तस्य श्री-वसुदेवस्यापि मनस्याविर्भूतत्वम् एव
मतम् – “आविवेशांश-भागेन मन आनक-दुन्दुभेः” इति.
व्रजेश्वरस्यापि तथासीद् एव – श्री-भगवत्-प्रादुर्भावस्य
पूर्वाव्यवहित-कालं व्याप्य तथा सर्वत्र दर्शनात्. किन्त्व् आत्मनि
तस्याविर्भावे सत्य् अप्य् आत्मजत्वाय पितृ-भावमय-शुद्ध-महाप्रेमैव
प्रयोजकम्; यथा ब्रह्मणः सकाशाद्
वराहदेवस्याविर्भवे ऽपि ब्रह्मणि वराहदेवे लोके च तदवगमादर्शनात्.
तादृश-शुद्ध-प्रेमा तु श्री-व्रजराज एव; श्रीवसुदेवे
त्व् ऐश्वर्य-ज्ञान-प्रतिबन्ध इति साधूक्तं “प्राग् अयं
वसुदेवस्य” इति. अतः श्रीमद्-दशाक्षर-विनियोगे ऽपि तन्-मय एव
दृश्यते.
टीका 2
अथ तस्य तद्-रूपता-साधकं नित्यं धाम प्रतिपादयति –
सहस्र-पत्रम् इत्यादिना. सहस्राणि पत्राणि यत्र तत् कमलम्
इत्यादिना “भूमिश् चिन्तामणि-गणमयी” इति वक्ष्यमाणाच्
चिन्तामणि-गणमयं पद्मं तद् रूपं. तच् च ‘महत्’
सर्वोत्कृष्टं ‘पदं’ स्थानम्; ‘महतः’ श्री-कृष्णस्य महाभागवतो
वा ‘पदं’ महा-वैकुण्ठ-रूपम् इत्य् अर्थः. तत् तु
नाना-प्रकारं श्रूयते इत्य् आशङ्क्य विशेषणत्वेन निश्चिनोति –
श्री BRAHMA-संहिता
3 3 2
गोकुलाख्याम् इति. ‘गोकुलम्’ इत्य् आख्या रूढिर् यस्य तत् गोपा-वासरूपम्
इत्य् अर्थः – “रूढिर् योगम् अपहरति” इति न्यायेन तस्यैव
प्रतीते. एतद् अभिप्रेत्योक्तं श्री-दशमे – “भगवान् गोकुलेश्वरः”
इति. अतएव तद्-अनुकूलत्वेनोत्तर-ग्रन्थे ऽपि व्याखेयम्. तस्य श्रीकृष्णस्य
श्री-नन्द-यशोदादिभिः सह वास-योग्यं महान्तः
पुरम्. तैः सह वासिता त्व् अग्रे समुद्देक्ष्यते. तस्य स्वरूपम्
आह – तद् इति. ‘अनन्तस्य’ बलदेवस्य ‘अंशेन’ ज्योतिर् विभागविशेषेण
‘सम्भवः’ सदाविर्भावो यस्य तत्; तथा तन्त्रेणैतद्
अपि बोध्यते; – अनन्तो ऽंशो यस्य तस्य श्री-बलदेवस्यापि
सम्भवो निवासो यत्र तद् इति.
टीका 3–4
सर्व-मन्त्र-गण-सेवितस्य श्रीमद्-अष्टादशाक्षराख्य-महामन्त्र-
राज-पीठस्य मुख्य-पीठम् इदम् इत्याह – कर्णिकारम् इति
द्वयेन. ‘महद् यन्त्रम्’ इति – यत् प्रतिकृतिर् एव सर्वत्र
यन्त्रत्वेन पूजार्थं लिख्यत इत्यर्थः. यन्त्रत्वम् एव
दर्शयति – षट्-कोणान्य् अभ्यन्तरे यस्य तत्; ‘वज्र-कीलकं’
कर्णिकारे बीज-रूप-हीरक-कीलक-शोभितम्; मन्त्रे च ‘च’-
कारोपलक्षिता चतुर्-अक्षरी कीलक-रूपा ज्ञेया. षट्-कोणत्वे
प्रयोजनाम् आह – षट् अङ्गानि यस्याः सा षट्-पदी श्रीमदष्टादशाक्षरी,
तस्याः स्थानम्. ‘प्रकृतिः’ मन्त्र-सद्म-रूपं
स्वयम् एव श्री-कृष्णः कारण-रूपत्वात्; तच् चोक्तं ऋष्य्-आदिस्मरणे
– “कृष्णः प्रकृतिः” इति; पुरुषश् च; – स एव तद् अधिष्ठतृदेवता-
रूपः; ताभ्याम् ‘अवस्थितम्’ अधिष्ठितम्. स हि चतुर्था
प्रतीयते – मन्त्रस्य करणत्वेन, वर्ण-समुदाय-रूपत्वेन,
अधिष्ठतृ-देवता-रूपत्वेन, आराध्य-रूपत्वेन प्राग् उक्तः –
“ईश्वरः परमः कृष्णः” इति. वर्ण-रूपत्वेनाग्रत उद्धरिष्यते
– “कामः कृष्णाय” इति. यथोक्तं हयशीर्ष-पञ्चरात्रे –
“वाच्यत्वं वाचकत्वं च देवता-मन्त्रयोर् इह. अभेदेनोच्यते
ब्रह्मन् तत्त्वविद्भिर् विचारिते.” इति; गोपाल-तापनी-श्रुतिषु “वायुर्
यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव.
कृष्णस् तथैको ऽपि जगद्-धितार्थं शब्देनासौ पञ्च-पदो
विभाति. इति.
क्वचिद् दुर्गाया अधिष्ठातृत्वं तु शक्ति-शक्तिमतोर् अभेद
विवक्षयाः; अतएवोक्तं गौतमीय-कल्पे – “नारदो ऽस्य ऋषिः
प्रोक्तश् छन्दो विराड् इति स्मृतम्. श्री-कृष्णो देवता वास्य दुर्गा
’धिष्ठातृ-देवता. यः कृष्णः सैव दुर्गा स्याद् या दुर्गा कृष्ण एव
सः. अनयोर् अन्तरादर्शी संसारान् नो विमुच्यते.” इत्यादि. अतः
स्वयम् एव श्री-कृष्णस् तत्र स्वरूप-शक्ति-रूपेण दुर्गा-नाम;
तस्मान् नेयं मायांश-भूता दुर्गेति गम्यते. निरुक्तिश् चात्र –
“कृच्छ्रेण दुराराधनादि-बहु-प्रयासेन गम्यते ज्ञायते” इति.
तथा च श्री-नारद-पञ्चरात्रे श्रुति-विद्या-संवदे – “जानात्य् एका
परा कान्ता सैव दुर्गा तदात्मिका. या परा परमा शक्तिर् महाटीका
2–4
3 3 3
विष्णु-स्वरूपिणी. यस्या विज्ञान-मात्रेण पराणां परमात्मनः.
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा. एकेयं प्रेमसर्व-
स्वभावा श्री-गोकुलेश्वरी. अनया सुलभो ज्ञेय आदि-देवो
’खिलेश्वरः. भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम्.
ज्ञायते ऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः दुर्गेति गीयते
सद्भिर् अखण्ड-रस-वल्लभा. अस्य आवरिका शक्तिर् महा-माया
’खिलेश्वरी. यया मुग्धं जगत् सर्वं सर्व-देहाभिमानिनः.”
इति. तथा च सम्मोहन-तन्त्रे – “यन् नाम्ना नाम्नि दुर्गाहं
गुणैर् गुणवती ह्य् अहम्. यद् वैभवान् महा-लक्ष्मी राधा
नित्या परा-द्वया.” इति दुर्गा-वाक्यं किं च, प्रेम-रूपा य
आनन्द-महानन्द-रसास् तत् परिपाक-भेदात्मकेन. तथा
‘ज्योती-रूपेण’ स्वप्रकाशेन ‘मनुना’ मन्त्र-रूपेण ‘काम-बीजेन
सङ्गतम्’ इति मूल-मन्त्रान्तर्गतत्वे ऽपि काम-बीजस्य पृथग्
उक्तिः कुत्र च न स्वातन्त्र्यापेक्षया.
तद् एवं तद् धामोक्त्वा तदावरणान्य् आह – तद् इत्य् अर्द्धेन.
तस्य कर्णिका-रूप-धाम्नः ‘किञ्जल्कं’ – ‘किञ्जल्काः शिखरावलिवलित-
प्राचीरपङ्क्तयः’ इत्यर्थः; तत् तु ‘तद् अंशानां’ – तस्मिन्न्
अंशादयो विद्यन्ते येषां परम-प्रेम-भाजां सजातीयानां
धामेत्य् अर्थः. ‘गोकुलाख्यम्’ इत्य् उक्तेर् एव तेषां तत् सजातीयत्वं
चोक्तं स्वयं श्री-बादरायणिना – “एवं ककुद्मिनं हत्वा
स्तूयमानः स्वजातिभिः. विवेश गोष्ठं सबलो गोपीनां
नयनोत्सवः.” इति. अतएव तस्य कमलस्य ‘पत्राणि’ ‘श्रियां’ तत्प्रेयसीनां
गोपी-रूपाणां श्री-राधादीनम् उपवन-रूपानि
धामानीत्य् अर्थः. गोपी-रूपत्वं चासां – मन्त्रस्य तन् नाम्ना
लिङ्गितत्वात्; राधादित्वं च – “देवी कृष्णमयी प्रोक्ता राधिका परदेवता.
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा.” इति
बृहद्-गौतमीयात्, “राधा वृन्दावने वने” इति मत्स्य-पुराणात्;
“राधया माधवो देवो माधवेनैव राधिका” इति ऋक्-परिशिष्टाच्
च. तत्र ‘पत्राणाम्’ उच्छ्रितप्रान्तानां सन्धिषु वर्त्मान्य् अग्रिम्
असन्धिषु गोष्ठानि ज्ञेयानि. अखण्ड-कमलस्य गोकुलत्वात्
तथैव गोकुल-समावेशाच् च गोष्ठं तथैव. यत् तु स्थानान्तरे
वचनम् अस्ति – “सहस्रारं पद्मं दलिततिषु देवीभिर् अभितः
परीतं गोसङ्घैर् अपि निखिल-किञ्जल्क-मिलितैः. कवाटे यस्यास्ति
स्वयम् अखिल-शक्ति-प्रकटित-प्रभावः सद्यः श्री-परमपुरुषस्
तं किल भजे.” इति – तत्र ‘गो-सङ्खैः’ इति तु पाठः
समञ्जसः. गो-सङ्ख्याश् च गोपा इति – ‘गोपा गोपाल-गो-सङ्ख्यगोधु-
गाभीर-बल्लवाः’ इत्य् अमरः. कवाट इति कवाटानाम्
अभ्यन्तरे कर्णिका-मध्यदेश इत्य् अर्थः. अखिल-शक्त्या
प्रकटितः प्रभावो येन स परम-पुरुषः श्री-कृष्ण इत्य् अर्थः.
टीका 5
अथ गोकुलावरणान्य् आह – चतुरस्रम् इति चतुर्भिः. तस्य
गोकुलस्य बहिः सर्वतः ‘चतुर् अस्रं’ चतुष्-कोणात्मकं स्थलं
श्री BRAHMA-संहिता
3 3 4
श्वेतद्वीपाख्यम्. तद् एतद् उपलक्षणं गोकुलाख्यं चेत्य् अर्थः.
यद्यपि गोकुले ऽपि श्वेतद्वीपत्वम् अस्त्य् एव तद् एवान्तर-भूमिमयत्वात्,
तथापि विशेष-नाम्ना स्वातन्त्र्यत्वात् तेनैव तत् प्रतीयत
इति तथोक्तम्. किन्तु चतुर् अस्रे ऽप्य् अन्तर् मण्डलं वृन्दावनाख्यं
ज्ञेयम्. तथा च स्वायम्भूवागमे – “ध्यायेत् तत्र विशुद्धात्मा
इदं सर्वं क्रमेणैव” इत्य् आदिकम् उक्त्वा तन् मध्ये
“वृन्दावनं कुसुमितं नाना-वृक्षैर् विहङ्गमैः संस्मरेत्” इत्य्
उक्तम्. तथा च बृहद्-वामन-पुराणे श्री-भगवति श्रुतीनां
प्रार्थना-पूर्वकानि पद्यानि – “आनन्द-रूपम् इति यद् विदन्ति हि
पुरा विदः. तद् रूपं दर्शयास्माकं यदि, देयो वरो हि नः.
श्रुत्वैतद् दर्शयाम् आस गोकुलं प्रकृतेः परम्.
केवलानुभवानन्द-मात्रम् अक्षर-मध्वगम्. यत्र
वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः.” इत्यादीनि. तच् च
चतुर् अस्रं ‘चतुर् मूर्तेः’ चतुर्-व्यूहस्य श्री-वासुदेवादिचतुष्टयस्य
‘चतुष्-कृतं’ चतुर्धा विभक्तं ‘चतुर्धाम’. किन्तु
देव-लीलत्वात् तद् उपरि व्योम-यान-स्था एव ते ज्ञेयाः. ‘हेतुभिः’ तत्
तत् पुरुषार्थ-साधनैः ‘मनु-रूपैः’ स्व-स्व-मन्त्रात्मकैर्
इन्द्रादिभिः सामादयश् चत्वारो वेदास् तैर् इत्य् अर्थः. ‘शक्तिभिः’
विमलादिभिर् गोलोक-नामायं लोकः श्री-भागवते साधितः. तद्
एवं तस्य लोको वर्णितः; तथा च श्री-भागवते – “नन्दस् त्व्
अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम्. कृष्णे च सन्नतिं तेषां
ज्ञातिभ्यो विस्मितो ऽब्रवीत्. ते चउत्सुक्य-धियो राजन्मत्वा गोपास् तम्
ईश्वरम्. अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरः. इति
स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम्. सङ्कल्प-सिद्धये
तेषां कृपयैतद् अचिन्तयत्. जनो वै लोक एतस्मिन्न् अविद्या-कामकर्मभिः.
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्. इति
सञ्चिन्त्य भगवान् महा-कारुणिको विभुः. दर्शयाम् आस लोकं
स्वं गोपानां तमसः परम्. सत्यं ज्ञानम् अनन्तं यद्
ब्रह्म ज्योतिः सनातनम्. यद् धि पश्यन्ति मुनयो गुणापाये
समाहिताः. ते तु ब्रह्म-हृदं नीता मग्नाः कृष्णेन चोद्धृताः.
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा. नन्दादयस् तु
तं दृष्ट्वा परमानन्द-निर्वृताः. कृष्णं च तत्र च्छन्दो
’भिस्तूयमानं सु-विस्मिताः.” इति – ‘अतीन्द्रियम्’ अदृष्ट-पूर्व,
‘स्वगतिं’ स्वधाम; ‘सूक्ष्मां’ दुर्ज्ञेयां; ‘उपाधास्यत्’
उपधास्यति अस्मान् प्रापयिष्यतीत्य् अर्थः सङ्कल्पितवन्त इति शेषः.
‘जनो’ ’सौ व्रजवासी मम स्वजनः – “सालोक्य-सार्ष्टि” इत्यादि-पदे
“जनाः” इतिवद् उभयत्राप्य् अन्य-जनत्वम् अश्रुतम् इति, व्रजजनस्य
तु तदीय-स्वजनतमत्वं तेन स्वयम् एव विभावितं –
“तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम्.
गोपाये स्वात्म-योगेन सो ऽयं मे व्रत आहितः.” इत्य् अनेन; स
‘एतस्मिन्’ प्रापञ्चिके लोके अविद्यादिभिर् या ‘उच्चावचाः’ देव-तिर्यगादि-
रूपा गतयस् तासु ‘स्वां गतिं’ ‘भ्रमन्’ तन्मिश्रतयाभिव्यक्तेस्
तन् निर्विशेषतया जानन् ताम् एव स्वां गतिं न
टीका 3–5
3 3 5
वेदेत्य् अर्थः; मदीय-लौकिक-लीला-विशेषेण ज्ञानांश तिरोधानाद् इति
भावः; – “इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा. कुर्वन्तो
रममाणाश् च नाविदन् भव-वेदनाम्.” इति दशमोक्तेर् अविद्याकाम-
कर्मणां तत्रासामर्थ्यात्. गोपानां ‘स्वं लोकं’ गोलोकम्
अर्थात् तान् प्रत्येकं दर्शयाम् आस ‘तमसः’ प्रकृतेः ‘परं’
स्वरूप-शक्त्य्-अभिव्यक्तत्वात्. ऋत एव सच्-चिद्-आनन्द-रूप एवासौ
लोक इत्याह – सत्यम् इति. अथ श्री-वृन्दावने च तादृश-दर्शनं
कथम् अन्य-देशः स्थितानां तेषां जातम् इत्य् आह – ‘ब्रह्मह्रदम्’
अक्रूर-तीर्थं कृष्णेन नीताः पुनश् च तेनैव ‘मग्नाः’
मज्जिताः पुनश् च तस्मात् तेनैव ‘उद्धृताः’ उद्धृत्य पुनः स्वस्थानं
प्रापिताः सन्तो ‘ब्रह्मणः’ परम-बृहत्तमस्य तस्यैव
लोकं गोकुलाख्यं ददृशुः – “मूर्धभिः सत्य-लोकस् तु ब्रह्मलोकः
सनातनः” इति द्वितीये वैकुण्ठान्तरस्यापि तत् तथा ’ह्यातेः. को
’सौ ब्रह्म-ह्रदस् तत्राह – यत्रेति, तत् तीर्थ-महिमानं लक्षम्
एव विधातुं सेयं परिपाटीति भावः. अत्र ‘स्वां गतिम्’ इति तदीयतानिर्देशः,
‘गोपानां स्वं लोकम्’ इति षष्ठी-स्व-शब्दयोर् निर्देशः,
‘कृष्णं’ इति साक्षान् निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य श्रीगोलोकम्
एव व्यवस्थापितवान् इति. तथा च हरिवंशे शक्रवचनं—“
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः.
तत्र सोमगतिश् चैव ज्योतिषां च महात्मनाम्. तस्योपरि गवां
लोकः साध्यास् तं पालयन्ति हि. स हि सर्व-गतः कृष्णो महाकाशगतो
महान्. उपर्य् उपरि तत्रापि गतिस् तत्र तपोमयी. यां न विद्मो
वयं सर्वे पृच्छन्तो ऽपि पितामहम्. गतिः शम-दमाढ्यानां
स्वर्गं सुकृत-कर्मणाम्. ब्राह्मे तपसि युक्तानां ब्रह्म-लोकः
परा गतिः. गवाम् एव हि यो लोको दुरारोहा हि सा गतिः. स तु लोकस्
त्वया कृष्ण सीदमानः कृतात्मना. धृतो धृतिमता वीर निघ्नतो
’पद्रवान् गवाम्. इति. अत्रापातप्रतीतार्थान्तरे ‘स्वर्गाद् ऊर्ध्वं
ब्रह्म-लोकः’ इत्य् उक्तं स्यात् ‘लोक-त्रयम् अतिक्रम्य’ इत्य् उक्तेः ‘तत्र
सोमगतिश् चैव’ इति न सम्भवति चन्द्रस्यान्येषाम् अपि ‘ज्योतिषां’
ध्रुवलोकाद् अधस्ताद् एव गतेस् तथा ‘साध्यास् तं पालयन्ति’ इत्य् अपि
नोपपद्यते; देव-योनि-रूपाणां तेषां स्वर्ग-लोकस्यापि पालनम्
असम्भवं, किम् उत तद् उपरि लोकस्य सुरभिलोकस्य. तथा तस्य
लोकस्य सुरभिलोकत्वे ‘स हि सर्वगतः’ इत्य् अनुपपन्नं स्यात्, श्रीभगवद्-
विग्रह-लोकयोर् अचिन्त्य-शक्तित्वेन विभुत्वं घटेत, न
पुनर् अन्यस्येति. अतएव सर्वातीतत्वात् ‘तत्रापि तव गतिः’ इति ‘अपि’ –
शब्दो विस्मये प्रयुक्तः; ‘यं न विद्मो वयं सर्वे’ इत्य् आदिकं
चोक्तम् तस्मात् प्राकृत-गोलोकाद् अन्य एवासौ गोलोक इति सिद्धम्. तथा
च मोक्ष-धर्मे नारायणीयोपाख्याने श्री-भगवद्-वाक्यम् –
“एवं बहु-विधै रूपैश् चरामीह वसुन्धराम्. ब्रह्म-लोकं
च कौन्तेय गोलोकं च सनातनम्.” इति तस्माद् अयम् अर्थः –
‘स्वर्ग’-शब्देन, “भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोको ऽस्य
नाभितः. स्वर्-लोकः कल्पितो मूर्ध्ना इति वा लोक-कल्पना.” इति
भागवते द्वितीयोक्तानुसारेण, स्वर्-लोकम् आरभ्य सत्य-लोकश्री
BRAHMA-संहिता
3 3 6
पर्यन्तं लोक-पञ्चकम् उच्यते. तस्मात् ‘ऊर्ध्वम्’ उपरि ‘ब्रह्मलोकः’
ब्रह्मात्मको लोकः सच्-चिद्-आनन्द-रूपत्वात्, ब्रह्मणो
भगवतो लोकः इति वा – “मूर्ध्वभिः सत्यलोकस् तु ब्रह्म-लोकः
सनातन” इति द्वितीयात्; टीका च – “ब्रह्म-लोको वैकुण्ठाख्याः
सनातनो नित्यः, न तु सृष्टि-प्रपञ्चान्तर्वर्ती” इत्य् एषा; श्रुतिश् च –
“एष ब्रह्म-लोक एष आत्म-लोकः” इति. स च “ब्रह्मर्षि-गण-सेवितः”
– ब्रह्मणो मूर्तिमन्तो वेदाः, ऋषयः श्री-नारदादयः, गणाश् च
श्री-गरुड-विष्वक्सेनादयः; तैः सेवितः. एवं नित्याश्रितानुक्त्वा तद्गमनाधिकरिण
आह – ‘तत्र’ ब्रह्मलोके, उमया सह वर्तते इति
‘सोमः’ श्री-शिवस् तस्य ‘गतिः’ – “स्वधर्म-निष्ठः शत-जन्मभिः
पुमान् विरिञ्चताम् एति ततः परं हि माम्. अव्याकृतं भागवतो
’थ वैष्णवं पदं यथाहं विबुधाः कलात्यये.” इति चतुर्थे
रुद्र-गीतात्. सोमेति सुपां सुपलुगित्य्-आदिना षष्ठीलुक् छान्दसः. तद्
उत्तरत्रापि गतिर् इत्य् अन्वयः. ‘ज्योतिः’ ब्रह्म, तदैकात्म-भावानां
मुक्तानाम् इत्य् अर्थः, न तु तादृशानाम् अपि सर्वेषां, किन्तु
‘महात्मनां महाशयानां मोक्षानादरतया भजतां श्रीसनकादि-
तुल्यानाम् इत्य् अर्थः; – “मुक्तानाम् अपि सिद्धानां
नारायण-परायणः. सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने.”
इति षष्ठतः, “योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना.
श्रद्धावान् भजते यो माम् स मे युक्ततमो
मतः.” इति गीताभ्यश् च तेष्व् एव महत्त्व-पर्यवसानात्. ‘तस्य’
ब्रह्म-लोकस्य ‘उपरि गवां लोकः’ श्री-गोलोक इत्य् अर्थः. तं च
गोलोकं ‘साध्याः’ प्रापञ्चिक-देवानां प्रसादनीया मूल-रूपा
नित्य-तदीय-देवगणाः ‘पालयन्ति’ दिक्-पाल-रूपतया वर्तन्ते – “ते
ह नाकं महिमानः सचन्तस् तत्र पूर्वे साध्याः सन्ति देवाः” इति
श्रुतेः; “तत्र पूर्वे ये च साध्या विश्वे देवाः सनातनाः. ते ह नाकं
महिमानं सचन्तः शुभ-दर्शनाः.” – इति महा-वैकुण्ठवर्णने
पाद्मोत्तर-खण्डाच् च; यद् वा; “तद् भूरि-भाग्यम् इह
जन्म किम् अप्य् अटव्यां यद् गोकुले ऽपि” इति श्री-ब्रह्म-स्तवानुसारेण
तद्-विध-परम-भक्तानाम् अपि साध्याः तादृश-सिद्धि-प्राप्तये
प्रसादनीयाः श्री-गोप-गोपी प्रभृतयस् तं पालयन्ति. तद् एवं
सर्वोपरि गतत्वे ’पि ‘हि’ प्रसिद्धौ, ‘स’ श्री-गोलोकः ‘सर्व-गतः’ श्रीनारायण
इव प्रापञ्चिका प्रापञ्चिक-वस्तु-व्यापकः. कैश्चित् क्रममुक्ति-
व्यवस्थया तथा प्राप्यमानो ऽप्य् असौ द्वितीय-स्कन्धवर्णित-
कमलासन-दृष्ट-वैकुण्ठवत् श्री-व्रजवासिभिर् अत्रापि
यस्माद् दृष्ट इति भावः. अतएव ‘महान्’ भगवद्-रूप एव –
“महान्तं विभुम् आत्मानम्” इति श्रुतेः. अत्र हेतुः – ‘महाकाशं’
परम-व्योमाख्यं ब्रह्म विशेषण-लाभात्, “आकाशस् तल् लिङ्गात्” इति
न्याय-सिद्धेश् च; ‘तद् अगतः’ – ब्रह्माकारोदयानन्तरम् एव
वैकुण्ठ-प्राप्तेर् यथाजामिलस्य. तद् एवम् ‘उपर्य् उपरि’ सर्वोपर्य्
अपि विराजमाने ‘तत्र’ श्री गोलोके ’पि ‘तव गतिः’ श्री-गोविन्द-रूपेण
क्रीडा वर्तत इत्य् अर्थः. अतएव सा गतिः साधारणी न भवति, किन्तु
‘तपोमयी’ – तपो ऽत्रानवच्छिन्नैश्वर्यम्; सहस्र-नाम-भाष्ये ऽपि
टीका 5
3 3 7
– “परं यो महत्-तपः” इत्य् अत्र तथा व्याख्यातम्; “स तपो
’तप्यत” इति परमेश्वर-विषयक-श्रुतेः – ऐश्वर्यं प्रकाशयद् इति
हि तत्रार्थः. अतएव ब्रह्मादिभिर् दुर्वितर्कत्वम् आह – याम् इति.
अधुना तस्य गोकुल इत्य् आख्या बीजम् अभिव्यञ्जयति – गतिर् इति.
‘ब्राह्मे’ ब्रह्म-लोक-प्रापके ‘तपसि’ श्री कृष्ण-विषयक-मनःप्रणिधाने
‘युक्तानां’ रत-चित्तानां तद् एक-प्रेम-भक्तानाम् इत्य्
अर्थः – “यस्य ज्ञानमयं तपः” इति श्रुतेः. ‘ब्रह्म-लोकः’
वैकुण्ठ-लोकः, ‘परा’ प्रकृत्य्-अतीता. ‘गवां’ व्रजवासि-मात्राणां –
“मोचयन् व्रज-गवां दिन-तापम्” इति श्री-दशमात् – तेषां स्वतस्
तद्-भावितानां च साधन-वशाद् इत्य् अर्थः. अतस् तद्-भावस्याप्य्
असुलभत्वाद् ‘दूरारोहा’ दुष्प्राप्यान्येषां तप आदिना. ‘धृतः’
रक्षितः श्री-गोवर्धनोद्धरणे ऽपि तथा स चक्षुषाम् एव लोकः
प्रदृष्टः. “ता वां वास्तून्य् उश्मसि गोमध्यै यत्र गावो भुरिशृङ्गा
अयासः. अत्राह तद् उरुगायस्य कृष्णः परमं पदम्
अवभाति भूरि.” इति; व्याख्यातं च – ‘ता’ तानि ‘वां’ युवयोः कृष्णरामयोः,
‘वास्तूनि’ लीला-स्थानानि ‘गोमध्यै’ प्राप्तुम् ‘उश्मसि’
कामयामहे. तानि किं विशिष्टानि? – “यत्र येषु ‘भुरि-शृङ्गाः’ महाशृङ्गाः
गावो वसन्ति; यथोपनिषदि – भूरि-वाक्ये धर्म-परेण
भूरि-शब्देन महिष्ठम् एवोच्यते, न तु बहुतरम् इति बहुशुभ-
लक्षण इति वा. ‘अयासः’ शुभाः – “अयः शुभावहो विधिः” इत्य्
अमरः, ‘देवासः’ इतिवत् युषन्त-पदम् इदम्. वृक्षः सर्व-कामदुघस्येति.
‘अत्र’ भूमौ तल् लोको वेदे प्रसिद्धः श्री-गोलोकाख्यः.
‘उरुगायस्य’ स्वयं भगवतः ‘पदं’ स्थानं ‘भूरि’ बहुधा
अवभाति इति ‘आह’ वेद इति; यथा यजुःसु माध्यन्दिनीये स्तूयते –
“धामान्य् उश्मसीति इति विष्णोः परमं पदम् अवभाति भूरि” इति
चात्र प्रकरणान्तरं पठन्ति. शेषं समानम्.
टीका 6
अथ मूल-व्याख्याम् अनुसरामः. विराट्-तद्-अन्तर्यामिनोर् अभेदविविक्षया
पुरुष-सुक्तादाव् एक-पुरुषत्वं यथा निरूपितं, तथा
गोलोक-तद्-अधिष्ठात्रोर् अप्य् आह – एवम् इति. ‘देवः’ गोलोकस् तदधिष्ठातृ-
श्री-गोविन्द-रूपः. ‘सदानन्दम्’ इति तत्-स्वरूपम् इत्य्
अर्थः; नपुंसकत्वं – “विज्ञानम् आनन्दं ब्रह्म” इति श्रुतेः.
‘आत्मारामस्य’ अन्य-निरपेक्षस्य; ‘प्रकृत्या’ मायया न
समागमः”, यथोक्तं द्वितीये – “न यत्र माया किम् उतापरे” इति.
टीका 7
अथ प्रपञ्चात्मनस् तद्-अंश्यस्य पुरुषस्य तु न तादृशत्वम् इत्य्
आह – माययेति प्राकृत-प्रलये ऽपि तस्मिंस् तस्या लयात्
–“यस्यांशांशांश-भागेन” इत्य् आदेः. ननु तर्हि जीववत् तल्लिप्तत्वेनानीश्वरत्वं
स्यात्? तत्राह – आत्मनेति. स तु ‘आत्मना’
अन्तर्वत्न्या तु ‘रमया’ स्वरूप-शक्त्यैव ‘रेमे’ रतिं प्राप्नोति,
श्री BRAHMA-संहिता
3 3 8
बहिर् एव मायया सेव्य इत्य् अर्थः; – “एष प्रपन्न-वरदो
रमयात्म-शक्त्या यद्यत् करिष्यति गृहीत-गुणावतारः” इति तृतीये
ब्रह्म-स्तवात्; “मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित
आत्मनि” इति प्रथमे श्रीमद्-अर्जुन-वाक्याच् च. तर्हि तत् प्रेरणं
विना कथं सृष्टिः स्यात्? तथाह – ‘सिसृक्षया’ स्रष्टुम् इच्छया
‘त्यक्तः’ सृष्ट्य्-अर्थं प्रहितः ‘कालः’ यस्मात् तादृशं यथा स्यात्
तथा रेमे. प्रथमान्त-पाठस् तु सुगमः. तत्-प्रभा-रूपेण
तेनैव सा सिध्यतीति भावः; – ‘प्रभावं पौरुषं प्राहुः कालम्
एके यतो भयम्” इति, “काल-वृत्त्या तु मायायां गुण-मय्याम्
अधोक्षजः. पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान्”. इति च
तृतीयात्.
टीका 8
ननु रमैव सा का? तत्राह – नियतिर् अत्यर्धेन. नियम्यते
स्वयं भगवत्य् एव नियता भवतीति ‘नियतिः’ स्वरूपभूता तच्छक्तिः;
‘देवी’ द्योतमाना स्वप्रकाश-रूपा इत्य् अर्थः; तद् उक्तं
द्वादशे – “अनपायिनी हरेः शक्तिः श्रीः साक्षाद् आत्मनो हरेः” इति;
टीका च – “अनपायिनी हरेः शक्तिः; तत्र हेतुः – साक्षाद् आत्मन इति;
स्वरूपस्य चिद्-रूपत्वात् तस्यास् तद्-अभेदाद् इत्य् अर्थः” इत्य् एषा. अत्र
साक्षाच् छब्देन – “विलज्जमानया यस्य स्थातुम् ईक्षा-पथे ऽमुया”
इत्याद्युक्ता माया नेति ध्वनितम्. तत्र ‘अनपायिनीत्वं’ यथा विष्णुपुराणे
– “नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी. यथा
सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम.” इति, “एवं यथा जगत्स्वामी
देव-देवो जनार्दनः. अवतारं करोत्य् एषा तथा श्रीस् तत्सहायिनी.”
इति च.
ननु कुत्रापि शिव-शक्त्योः कारणता श्रूयते? तत्र विराड्-वर्णनवत्
कल्पनया ते तद्-अङ्ग-विशेषणत्वेनाह – तल् लिङ्गम् इति.
“तस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थिता” इति विष्णुपुराणानुसारेण
प्रपञ्चात्मनस् तस्य महा-भगवद्-अंशस्य
स्वांश-ज्योतिर् आच्छन्नत्वाद् अप्रकट-रूपस्य पुरुषस्य ‘लिङ्गं’
लिङ्ग-स्थानीयो यो ऽंशः प्रपञ्चोत्पादकांशः, स एव शम्भुः;
अन्यस् तु तद्-आविर्भाव-विशेषत्वाद् एव शम्भुर् उच्यत इत्य् अर्थः.
वक्ष्यति च – “क्षीरं यथा दधि-विकार-विशेष-योगात्” इत्य् आदि. तथा
तस्य वीर्याधान-स्थानीय-मायाया अप्य् अप्रकटन-रूपाया या ‘योनि’
स्थानीयो ’ंशः, सैव ‘अपरा’ प्रधानाख्या शक्तिर् इति पूर्व-वत्. तत्र
च ‘हरे’ तस्य पुरुषाख्य-हर्यंशस्य ‘कामो’ भवति – सृष्ट्यर्थं
तद्-दिदृक्षा जायत इत्य् अर्थः. ततश् च ‘महत्’ इति सजीव
महत्-तत्त्व-रूपं स-प्रपञ्च-रूपं बीजम् आहितं भवतीत्य्
अर्थः; – “सो ऽकामयत” इति श्रुतेः, “कालवृत्त्या” इत्यादि तृतीयाच् च.
टीका 5–8
3 3 9
टीका 9
अतः शिव-शास्त्रम् अपि तद्-विशेषा-विवेकाद् एव स्वातन्त्र्येण प्रवर्तते,
वस्तुतस् तु पूर्वाभिप्रायत्वम् एवेत्य् आह – लिङ्गेत्य् अर्धेन.
‘माहेश्वरी’ माहेश्वर्यः.
टीका 10
शक्तिमान् इत्य् अर्धेन तद् एवानूद्य तस्मिन् पूर्वोक्तस्याप्रकटरूपस्य
प्रकट-रूपतया पुनर् अभिव्यक्तिर् इत्य् आह – तस्मिन्न् इत्य्
अर्धेन. तस्मालिङ्ग-रूपी प्रपञ्चोत्पादकस् तद्-अंशो ऽपि शक्तिमान्
पुरुषो महेश्वर उच्यते. ततश् च ‘तस्मिन्’ भूत-सूक्ष्मपर्यन्ततां
प्राप्ते ‘लिङ्गे’ स्वयं तद्-अंशी ‘महा-विष्णुर् आविरभूत्’
प्रकट-रूपेणाविर्भवति; यतो ‘जगत्-पतिः’ जगतां सर्वेषां
परावरेषां जीवानां स एव पतिर् इति.
टीका 11
तद् एव रूपं विवृणोति – सहस्र-शीर्षेति. सहस्रम् अंशा अवतारा
यस्य स ‘सहस्रांशः’; सहस्रं सूते सृजति यः स ‘सहस्रसूः’,
सहस्र-शब्दः सर्वत्रासङ्ख्यतापरः. द्वितीये च रूपम् इदम्
उक्तम् – “आद्यो ऽवतारः पुरुषः परस्य” इत्य् अस्य टीकायां –
“परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः, ‘यस्य सहस्रशीर्ष’
इत्य् आद्य् उक्तो लीला-विग्रहः स आद्यो ऽवतारः” इति.
टीका 12
अयम् एव कारणर्णवशायीत्याह – नारायण इति सार्धेन. अतः आप
एव ‘कारणार्णो-निधिर् आविरासीत्’. स तु नारायणः
‘सङ्कर्षणात्मकः’ इति; – पूर्वं गोलोकावरणतया यश् चतुर्व्यूह
मध्ये सङ्कर्षणः सम्मतस् तस्यैवांशो ऽयम् इत्य् अर्थः. अथ
तस्य लीलाम् आह – योग-निद्राम् इति; स्वरूपानन्द-समाधिं गत इत्य्
अर्थः. तद् उक्तं – “आपो नारा इति प्रोक्ता आपो वै नर-सूनवः. तस्य
ता अयनं पूर्वं तेन नारायणः स्मृतः.” इति.
टीका 13
तस्माद् एव ब्रह्माण्डानाम् उत्पत्तिम् आह – तद् रोमेति. ‘तत्’ इति तस्येत्य्
अर्थः. तस्य सङ्कर्षणात्मकस्य यद् बीजं योनि-शक्तावध्यस्
तं, तद् एव भूत-सूक्ष्म-पर्यन्ततां प्राप्तं सत् पश्चात् तस्य
‘रोम-बिल-जालेषु’ विवरेषु अन्तर्भूतं च सत् ‘हैमानि अण्डानि
जातानि’ तानि चापञ्चीकृतांशैर् महा-भूतैर् आवृतानि जातानीत्य् अर्थः.
तद् उक्तं दशमे ब्रह्मणा – “क्वेदृग्विधाविगणिताडपराणुचर्या
वाताध्वरोम-विवरस्य च ते महित्वम्” इति; तृतीये च –
“विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः. अण्ड-कोषो बहिर् अयं
श्री BRAHMA-संहिता
3 4 0
पञ्चाशत्-कोटि-विस्तृतः. दशोत्तराधिकैर् यत्र प्रविष्टः
परमानुवत्. लक्ष्यन्ते ऽन्तर्गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः.”
इति.
टीका 14
ततश् च तेषु ब्रह्माण्डेसु पृथक् पृथक् स्वरूपैः रूपान्तरैः स
एव प्रविवेशेत्य् आह – प्रत्य्-अण्डम् इति. ‘एकांशाद् एकांशात्’
एकेनैकेनांशेनेत्य् अर्थः.
टीका 15
पुनः किं चकार? तत्राह – वामाङ्गाद् इति. विष्ण्वादय इमे सर्वेषाम्
एव ब्रह्माण्डानां पालकादयः प्रति-ब्रह्माण्डान्तः स्थितानां
विष्ण्वादीनां चेश्वराणां प्रयोक्तारः. यथा प्रति-ब्रह्माण्डं
तथाधिब्रह्माण्ड-मण्डलम् अभ्युपगन्तव्यम् इति भावः; येषु
प्रजापतिर् अयं हिरण्यगर्भ-रूप एव न तु वक्ष्यमाण
चतुर्मुख-रूप एव; सो ऽयं तत्-तद्-आवरणगत-तत्-तद्-देवानां
स्रष्टेति. विष्णु-शम्भू अपि तत्-तत्-पालन-संहार-कर्तारौ ज्ञेयौ.
‘कूर्च-देशात्’ भ्रुवोर् मध्यात्. एषां जलावरण एव स्थानानि
ज्ञेयानि.
टीका 16
तत्र शम्भोः कार्यान्तरम् अप्य् आह – अहङ्कारात्मकम् इत्य्
अर्धेन. ‘एतद् विश्वं’ तस्माद् एव ‘अहङ्कारात्मकं’ ‘व्यजायत’
बभूव – विश्वस्याहङ्कारात्मकता तस्माज् जातेत्य् अर्थः;
सर्वाहङ्काराधिष्ठातृत्वात् तस्य.
टीका 17
ब्रह्माण्ड-प्रविष्टस्य तु तत्-तद्-रूपस्य लीलाम् आह – अथ तैर् इत्य्
आदि. ‘तैः’ तत्-सदृशैः ‘त्रिविधैः’ प्रति-ब्रह्माण्डगत-विष्ण्वादिभिः
‘वेशैः’ रूपैः ‘लीलां’ ब्रह्माण्डान्तर्गत-पालनादि-रूपाम्
‘उद्वहतः’ ब्रह्माण्डान्तर्गत-पुरुषस्येति ताम् उद्वहति तस्मिन्न्
इत्य् अर्थः. ‘योग-निद्रा’ पूर्वोक्त-महा-योग-निद्रांश-भूता
‘भगवती’ स्वरूपानन्द-समाधि-मयत्वाद् अन्तर्भूतसर्वैश्वर्यैः,
‘सङ्गता श्रीर् इव’ इति – तत्र यथा श्रीर् अप्य् अंशेन
सङ्गता तथा सापीत्य् अर्थः.
टीका 18
ततश् च सिसृक्षायाम् इति. ‘नालं’ नाल-युक्तं तत् ‘हेम-नलिनं,’
ब्रह्मणो जन्म-शयनयोः स्थानत्वात् ‘लोकः’ इत्य् अर्थः.
टीका 9–18
3 4 1
टीका 19
तथासङ्ख्य-जीवात्मकस्य समष्टि-जीवस्य प्रबोधं वक्तुं
पुनः कारणार्णो निधिशायिनस् तृतीय-स्कन्धोक्तानुसारिणीं सृष्टिप्रक्रियां
विवृत्य् आह – अत्त्वानीति त्रयेण. तत्र द्वयमाह –
‘मायया’ स्व-शक्त्या ‘परस्परं तत्त्वानि योजयन्’ इति योजनान्तरम्
एव निरीहतया ‘योग-निद्राम्’ एव स्वीकृतवान् इत्य् अर्थः.
टीका 20
अथ तृतीयं – योजयित्वेति. ‘योजयित्वा’ तद्-योजन-योग-निद्रयोर्
अन्तरसाव् इत्य् अर्थः. ‘गुहां’ प्रति; विराड्-विग्रहो ‘प्रतिबुध्यते’
प्रलय-स्वापाज् जागर्ति.
टीका 21
तयोः स्वाभाविकीं स्थितिम् आह – स नित्य इत्य् अर्धेन. ‘नित्यः’ अनाद्यनन्त-
काल-भावी, ‘नित्य-सम्बन्धः’ भगवता सह नित्यः
सम्बन्धः समवायो यस्य सः, सूर्येण तद्-रश्मि-जालस्येवेति
भावः. “यत् तटस्थन्तु चिद्-रूपं संवेदात् तु विनिर्गतम् रञ्जितं
गुण-रागेण स जीव इति कथ्यते.” – इति श्री-नारद-पञ्चरात्रात्; तथा
च श्री-गीतासु – “ममैवांशो जीवलोके जीव-भूतः सनातनः” इति.
अतएव ‘प्रकृतिः’ साक्षि-रूपेण स्वरूप-स्थित एव बिम्ब-प्रतिबिम्बप्रमातृ-
रूपेण प्रकृतिम् इव प्राप्तश् चेत्य् अर्थः – “प्रकृतिं विद्धि
मे परां जीव-भूताम्” इति श्री-गीतास्व् एव च, “द्वा सुपर्णा सयुजा
सखाया” इति श्रुतिश् च नित्य-सम्बन्धं दर्शयति.
टीका 22
अथ तस्य समष्टि-जीवाधिष्ठानत्वं गुहा-प्रविष्टात् पुरुषत्वाद्
उपपन्नम् इत्याह – एवम् इति. ततः समष्टि-देहाभिमानिनस् तस्य
हिरण्य-गर्भ-ब्रह्मणस् तस्मात् भोग-विग्रहाद्य्-उत्पत्तिम् आह –
तत्रेति.
टीका 23
अथ तस्य चतुर्-मुखस्य चेष्टाम् आह – सञ्जात इति सार्धेन.
स्पष्टम्.
टीका 24
अथ तस्मिन् पूर्वोपासना-लब्धां भगवत्-कृपाम् आह – उवाचेति
सार्धेन. स्पष्टम्.
श्री BRAHMA-संहिता
3 4 2
टीका 25
एतद् एव “स्पर्शेषु यत् षोडशम् एक-विंशम्” इति तृतीयस्कन्धानुसारेण
योजयति – तपस् त्वम् इत्य् अर्धेन. स्पष्टम्.
टीका 26
स तु तेन मन्त्रेण स्व-कामना-विशेषानुसारात् सृष्टि-कृच्-छ्हक्तिविशेष-
विशिष्टतया वक्ष्यमाण-स्तवानुसाराद् गोकुलाख्य-पीठगततया
श्री-गोविन्दम् उपासितवान् इत्य् आह – अथ तेप इति चतुर्भिः.
‘गुण रूपिण्या’ सत्त्व-रजस्-तमो-गुणमय्या; ‘रूपिण्या’ मूर्तिमत्या
‘पर्युपासितं’ परितस् तल्-लोकाद् बहिः स्थितयोपासितः
ध्यानादिनार्चितम् – “माया परेत्य् अभिमुखे च विलज्जमाना” इति,
“बलिम् उद्वहन्त्य् समदन्त्य् अजयानिमिषा” इति च श्री-भागवतात्.
‘अंशैः’ तद्-आवरणस्थैः परिकरैः.
टीका 27
तद् एवं दिक्षातः परस्ताद् एव तस्य ध्रुवस्येव द्विजत्वसंस्कारस्
तदाबाधितत्वात् तत्-तन्-मन्त्राधिदेवाज् जात इत्य् आह –
अथ वेण्व् इति द्वयेन. ‘त्रयी मुर्तिः’ गायत्री वेदमातृत्वात्, द्वितीयपद्ये
तस्या एव व्यक्तिभावित्वाच् च, तन्-मयी; ‘गतिः’ परिपाटी.
मुखाब्जानि प्रविवेश इत्य् अष्टभिः कर्णैः प्रविवेशेत्य् अर्थः. आदिगुरुणा
श्री-कृष्णेन स ब्रह्मा संस्कृत इति कर्म-स्थाने प्रथमा.
टीका 28
ततश् च त्रयीम् अपि तस्मात् प्राप्य तम् एव तुष्टावेत्य् आह – त्रय्येति
स्पष्टम्.
टीका 29
स्तुतिम् आह – चिन्तामणीत्य् आदि. तत्र गोलोके ऽस्मिन् मन्त्र-भेदेन
तद्-एकदेशेषु बृहद्-ध्यान-मयादिष्व् एकस्य मन्त्रस्य वा
समयादिषु च पीठेषु सत्स्व् अपि मध्य-स्थत्वेन मुख्यतया
प्रथम गोकुलाख्य-पीठ-निवास-योग्य-लीलया स्तौति – चिन्तामणीत्य्
एकेन. ‘अभि’ सर्वतोभावेन वन-नयन-चारण-गोस्थानानयनप्रकारेण
‘पालयन्तं’ स-स्नेहं रक्षन्तम्. कदाचिद् रहसि तु
वैलक्षन्यम् इत्य् आह – लक्ष्मीति. लक्ष्म्यो ऽत्र गोप-सुन्दर्य एवेति
व्याख्यातम् एव.
टीका 30
तद् एव चिन्तामणि-प्रकर-सद्म-मयं ‘कथा गानं नाट्यं
गमनम् अपि’ इति वक्ष्यमाणानुसारेण गोकुलाख्य-विलक्षणटीका
19–30
3 4 3
पीठगतां लीलाम् उक्त्वा. एक-स्थान-स्थितिकां कथां गमनादिरहितां
बृहद्-ध्यानादि-दृष्टां द्वितीय-पीठगतां लीलाम् आह –
वेणुम् इति द्वयेन. तत्र वेणुम् इति सर्वं स्पष्टम्.
टीका 31
आलोलेत्यादि. प्रणयपुर्वको यः केलिः परिहासस् तत्र या कला
वैदग्धी, सैव विलासो यस्य तं – “द्रव-केलि-परिहासाः” इत्य्
अमरः.
टीका 32
तद् एव लीला-द्वयम् उक्त्वा परमाचिन्त्य-शक्त्या वैभव-विशेषेणाह
– अङ्गानीति चतुर्भिः. तत्र तत्र विग्रहस्याह – अङ्गानीति. हस्तो ऽपि
द्रष्टुं शक्नोति, चक्षुर् अपि पालयितुं पारयति, तथान्यद्-अन्यद्
अप्य् अङ्गम् अन्यत् कलयितुं प्रभवतीति; एवम् एवोक्तं – “सर्वतः
पाणि-पादं तत् सर्वतो ’क्षि-शिरो-मुखम्” इत्य् आदि. ‘जगन्ति’ इति लीलापरिकरेषु
तत् तद् अङ्गं यथा स्वयम् एव व्यवहरतीति भावः.
तत्र च तस्य विग्रहस्य वैलक्षण्यम् एव हेतुर् इत्य् आह – आनन्देति.
टीका 33
वैलक्षण्यम् एव पुष्यति – अद्वैतम् इति त्रिभिः. ‘अद्वैतं’
पृथिव्याम् अयम् अद्वैतो राजेतिवद् अतुल्यम् इत्य् अर्थः – “विस्मापनं
स्वस्य च” इति तृतीय-स्थोद्धव-वाक्यात्. ‘अच्युतं’ – “कंसो
वताद्याकृत मे ऽत्यनुग्रहं द्रक्ष्ये ऽङ्घ्रि-पद्मं प्रहितो ऽमुना
हरेः. कृतावतारस्य दुरत्ययं तमो पुर्वे ऽतरन् यन् नखमण्डल-
त्विषा. यद् अर्चितं ब्रह्म-भवादिभिः सुरैः श्रिया च
देव्या” इत्य् आदि दशम-स्थाक्रूर-वाक्यात्, “या वै श्रियार्चितम्
अजादिभिर् आप्त-कामैर् योगेश्वरैर् अपि यदात्मनि रास-गोष्थ्याम्.
कृष्णस्य तद् भगवतश् चरणारविन्दं न्यस्तं स्तनेषु विजहुः
परिरभ्य तापम्” इति श्रीमद्-उद्धव-वाक्यात् – “दर्शयाम् आस
लोकं स्वं गोपानां तमसः परम्” इत्य् उक्त्वा “नन्दादयस् तु तं
दृष्ट्वा परमानन्द-निर्वृताः. कृष्णं च तत्र छन्दोभिः
स्तूयमानं सुविस्मिताः”. इति शुक-वाक्याच् च. ‘अनादिम्’ आदित्रयं;
यथैकादशे साङ्ख्य-कथने – “कालो माया-मये जीवे” इत्य् आदौ
महा-प्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तद् अपि तस्य द्रष्टा
त्वं स्वयं भगवान् अस्मिन्न् आह – “एष साङ्ख्य-विधिः प्रोक्तः
संशय-ग्रन्थि-भेदनः. प्रतिलोमानुलोमाभ्यां परावर-दृशा
मया.” इति. ‘पुराण पुरुषं’ – “एकस् त्वम् आत्मा पुरुषः पुराणः”
इति ब्रह्म-वाक्यात्, “गूढः पुराण-पुरुषो वन-चित्र-माल्यः” इति
माथुर-वाक्याच् च. तथापि ‘नव-यौवनं’ – पुरापि नवः
पुरण इति निरुक्तेः, “गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपम्”
इत्य् आदौ “अनुसवाभिनवम्” इति श्री-दशमात्, “यस्याननं मकरश्री
BRAHMA-संहिता
3 4 4
कुण्डलम्” इत्य् आदि नवमात् “सत्यं शौचम्” इत्यादौ “कौशलं
कान्तिर् धैर्यम्” आदीनि पठित्वा “एते चान्ये च भगवन् नित्या यत्र
महा-गुणाः. प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म
कर्हिचित्” इति प्रथमात्; बृहद्-ध्यानादौ तथा श्रवणात्, “गोपवेशम्
अब्भ्राभं तरुणं कल्प-द्रुमाश्रितम्” इति तापनी-श्रुतौ
तद् ध्याने ‘तरुण’-शब्दस्य ‘नव यौवन’ एव शोभानिधानत्वेन
तात्पर्यात्. ‘वेदेषु दुर्लभं’ – “भेजुर् मुकुन्दपदवीं
श्रुतिभिर् विमृग्याम्” इति “अद्यापि यत् पद-रजः श्रुतिमृग्यम्”
इति च श्री-दशमात्. ‘अदुर्लभम् आत्म-भक्तौ’
“भक्त्याहम् एकया ग्राह्यः” इत्य् एकादशात्, “पुरेह भूमन्” इत्य् आदि
श्री-दशमाच् च.
टीका 34
पन्थास् त्व् इति. ‘प्रपद-सीम्नि’ चरणारविन्दयोर् अग्रे – “चित्रम्
बतैतद् एकेन वपुषा युगपत् पृथक्. गृहेषु द्व्य्-अष्ट-साहस्रं
स्त्रिय एक उदावहत्” इति श्री-नारदोक्तेः. “एको वशी सर्वगः कृष्ण ईड्य
एको ऽपि सन् बहुधा यो विभाति” इति गोपाल-तापन्याम्. तत्र
सिद्धान्तम् आह – अविचिन्त्य-तत्त्व इति; “आत्मेश्वरो ऽतर्क्य-सहस्रशक्तिः”
इति तृतीयात्, “अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत्.
प्रकृतिभ्यः परं यच् च तद् अचिन्तस्य लक्षणम्.” इति स्कान्दाद्
भारताच् च, “श्रुतेस् तु शब्द-मूलत्वात्” इति ब्रह्म-सूत्रात्, “अचिन्त्यो हि
मणि-मन्त्र-महौषधीनां प्रभावः” इति भाष्य-युक्तेश् चेति
भावः.
टीका 35
एको ऽप्य् असौ इति – “तावत् सर्वे वत्स-पालाः पश्यतो ऽजस्य तत् क्षणात्
व्यदृश्यन्त घनश्यामाः” इत्य् आरभ्य तैर् वत्सपालादिभिर्
एवानन्त-ब्रह्माण्ड-सामग्री-युत-तत्-तद्-अधिपुरुषानां
तेनान्तर्भावात्; ‘जगदण्ड-चयाः’ इति – “न चान्तर् न बहिर् यस्य”
इत्य् आदेः, “अणोर् अणीयान् महतो महीयान्” इत्यादि-श्रुतेः, “यो ऽसौ
सर्वेषु भूतेष्व् आविश्य भूतानि विदधाति स वो हि स्वामी भवति. यो
’सौ सर्व-भूतात्मा गोपाल एको देवः सर्व-भूतेषु गूढः” इत्य् आदि
तापनीभ्यः.
टीका 36
अथ तस्य साधक-चयेष्व् अपि भक्तेषु वदान्यत्वं वदन् नित्येषु
कैमुत्यम् आह – यद् भावेति. यथा गोपैः समान-गुणशील-वयोविलास-
वेशैश् चेत्य् आगम-विधिनेत्यादि-नित्य-तत्-सङ्गिनां तत् साम्यं
श्रूयते, तथैव सम्भाव्येत्य् अर्थः; “वैरेण यं नृपतयः
शिशुपाल-शाल्व-पौण्ड्रादयो गति-विलास-विलोक-नाद्यैः. ध्यायन्त
टीका 31–36
3 4 5
आकृति-धियः शयनासनादौ तद् भावम् आपुर् अनुरक्त-धियां
पुनः किम्.” इत्य् एकादशात्.
टीका 37
तत् प्रेयसीनां तु किं वक्तव्यम्? यतः परम-श्रीणां तासां
साहित्येनैव तस्य तल्-लोकवास इत्याह – आनन्देति. ‘आनन्द-चिन्मयो
रसः’ परम-प्रेममय उज्ज्वल-नामा, तेन ‘प्रतिभाविताभिः’;
यद्वा, पूर्वं तावद् यो रसस् तन् नाम्ना रसेन सो ऽयं भावित
उपासितो जतस् ततश् च तस्य तेन रसेन याः प्रतिभावितास् ताभिः
सहेत्य् अर्थः प्रतिशब्दाल् लभ्यते; यथा अखिलानां गोलोक-वासिनाम्
अन्येषाम् अपि प्रिय-वर्गाणाम् आत्मतः परम-श्रेष्ठतयात्मवद्
अव्यभिचार्य् अपि ताभिर् एव सह निवसतीति तासाम् अतिशायित्वं
दर्शितम्. तत्र हेतुः – ‘कलाभिः’ ह्लादिनी-शक्ति-वृत्ति-रूपाभिः. तत्रापि
वैशिष्ट्यम् आह – प्रत्य्-उपकृतः स इत्य् उक्तेस् तस्य प्राग् उपकारित्वम्
आयाति, तद्वत्. तत्रापि ‘निज-रूपतया’ स्वदारत्वेनैव, न तु प्रकटलीलावत्
परदारत्व-व्यहारेणेत्य् अर्थः. परम-लक्ष्मीणां तासां
तत्-पर-दारत्वासम्भावद् अस्य स्वदारत्वमय-रसस्य
कौतुकावगुण्ठिततया समुत्कण्ठया पौरुषार्थं प्रकटलीलायां
माययैव तादृशत्वं व्यञ्जितम् इति भावः. ‘य एव’ इत्य्
एवकारेण यत् प्रापञ्चिक-प्रकट-लीलायां तासु
परदारताव्यवहारेण निवसति सो ऽयं य एव तद् अप्रकटलीलास्पदे
गोलोके निजरूपताव्यवहारेण निवसतीति व्यज्यते. तथा च
व्याख्यातं गौतमीय-तन्त्रे पद-प्रकट-नित्य-लीलाशीलमयदशार्ण-
व्याख्याने – “अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव
वा” इति. “गोलोक एव” इत्य् एव-कारेण सेयं लीला तु क्वापि नान्यत्र
विद्यत इति प्रकाश्यते.
टीका 38
यद्यपि गोलोक एव निवसति, तथापि प्रेमाञ्जनेति. “अचिन्त्य-गुणस्वरूपम्”
अपि प्रेमाख्यं यद्-अञ्जनं येन छुरितवद् उच्चैः
प्रकाशमानं भक्ति-रूपं विलोचनं तेनेत्य् अर्थः.
टीका 39
स एव कदाचित् प्रपञ्चे निजांशेन स्वयम् अवतरतीत्य् आह –
रामादीति. यः कृष्णाख्यः ‘परमः पुमान् कला नियमेन’ तत्र
नियतानाम् एव शक्तीनां प्रकाशेन ‘रामादि-मूर्तिषु तिष्ठन्’ तत्-तन्मूर्तीः
‘प्रकाशयन् नानावतारम् अकरोत्’ य एव ‘स्वयं
समभवत्’ अवततार. तं लीला-विशेषेण गोविन्दम् अहं भजामीत्य्
अर्थः. तद् उक्तं श्री-दशमे देवैः – “मत्स्याश्व-कच्छप-वराहनृसिंह-
हंस-राजन्य-विप्र-विबुधेषु कृतावतारः. त्वं पासि नस्
श्री BRAHMA-संहिता
3 4 6
त्रिभुवनं च यथाधुनेश भारं भुवो हर यदूत्तम
वन्दनं ते.” इति.







Om Tat Sat
                                                        
(Continued...)

(My humble salutations to  the lotus feet of  Swami jis great Devotees , Philosophic Scholars, Purebhakti dot com       for the collection)